Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
damanyadi-trigartasthac chah
Previous
-
Next
Click here to show the links to concordance
dāmanyādi-trigarta
ṣṭ
hāc cha
ḥ
|| PS_5,3.116 ||
_____START JKv_5,3.116:
āyudhajīvisaṅghāt iti vartate /
dāmanyādibhyaḥ prātipadikebhyaḥ trigartaṣaṣṭhebhyaḥ ca āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /
yeṣām āyudhajīvināṃ saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ /
trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante /
teṣu ca+iyaṃ smr̥tiḥ -- āhustrigartaṣaṣṭhāṃstu kauṇḍoparathadāṇḍakī /
krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ //
iti /
dāmanyādibhyas tāvat - dāmanīyaḥ, dāmanīyau, dāmanayaḥ /
aulapīyaḥ, aulapīyau, ulapayaḥ /
trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, kauṇḍoparathāḥ /
dāṇḍakīyaḥ, dāṇḍakīyau, dāṇḍakayaḥ /
kauṣṭakīyaḥ /
jālamānīyaḥ /
brahamaguptīyaḥ /
jānakīyaḥ /
dāmanī /
aulapi /
ākidantī /
kākaranti /
kākadanti /
śatruntapi /
sārvaseni /
bindu /
mauñjāyana /
ulabha /
sāvitrīputra /
dāmanyādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL