Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

abhijid-vidabhr̥c-chālāvac-chikhāvac-chamīvad-ūrāvac-charumad-ao yañ || PS_5,3.118 ||


_____START JKv_5,3.118:

āyudhajīvisaṅghāt iti nivr̥ttam /
abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārthe yañ pratyayo bhavati /
abhijito 'patyam ity aṇ, tadantād yañ /

[#557]

ābhijityaḥ, ābhijityau, ābhijitāḥ /
vaidabhr̥tyaḥ, vaidabhr̥tyau, vaidabhr̥tāḥ /
śālāvatyaḥ, śālāvatyau, śālāvatāḥ /
śaikhāvatyaḥ /
śāmīvatyaḥ /
aurṇāvatyaḥ /
śraumatyaḥ /
gotrapratyayasya atra aṇo grahaṇam iṣyate /
abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ity atra na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL