Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
abhijid-vidabhrrc-chalavac-chikhavac-chamivad-urnavac-charumad-ano yañ
Previous
-
Next
Click here to show the links to concordance
abhijid-vidabhr
̥
c-chālāvac-chikhāvac-chamīvad-ūr
ṇ
āvac-charumad-a
ṇ
o yañ
|| PS_5,3.118 ||
_____START JKv_5,3.118:
āyudhajīvisaṅghāt iti nivr̥ttam /
abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārthe yañ pratyayo bhavati /
abhijito 'patyam ity aṇ, tadantād yañ /
[#557]
ābhijityaḥ, ābhijityau, ābhijitāḥ /
vaidabhr̥tyaḥ, vaidabhr̥tyau, vaidabhr̥tāḥ /
śālāvatyaḥ, śālāvatyau, śālāvatāḥ /
śaikhāvatyaḥ /
śāmīvatyaḥ /
aurṇāvatyaḥ /
śraumatyaḥ /
gotrapratyayasya atra aṇo grahaṇam iṣyate /
abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ity atra na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL