Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
padasatasya sankhyader vipsayam vun lopas ca
Previous
-
Next
Click here to show the links to concordance
pādaśatasya sa
ṅ
khyāder vīpsāyā
ṃ
vun lopaś ca
|| PS_5,4.1 ||
_____START JKv_5,4.1:
pādaśatāntasya saṅkhyādeḥ prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /
tatsanniyogena cāntasya lopo bhavati /
yasya+iti lopena+eva siddhe punar vacanam anaimittikārtham /
yasya+iti lopaḥ paranimittakaḥ /
tasya sthānivadbhāvāt pādaḥ pat (*6,4.130) iti padbhāvo na syāt /
asya tv anaimittikatvān na sthānivattvam /
dvau dvau pādau dadāti dvipadikāṃ dadāti /
dve dve śate dadāti dviśatikāṃ dadāti /
taddhitārtha iti samāsaḥ /
tataḥ pratyayaḥ /
svabhāvāc ca vunpratyayāntaṃ striyām eva vartate /
pādaśatasya iti kim ? dvau dvau māṣau dadāti /
saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /
vīpsāyām iti kim ? dvau pādau dadāti /
dve śate dadāti /
pādaśatagrahaṇam anarthakam /
anyatra api darśanāt /
dvimodakikāṃ dadāti trimodakikāṃ dadāti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL