Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
na samivacane
Previous
-
Next
Click here to show the links to concordance
na sāmivacane
|| PS_5,4.5 ||
_____START JKv_5,4.5:
sāmivacane upapade ktāntāt kanpratyayo na bhavati /
sāmikr̥tam /
sāmibhuktam /
vānagrahaṇaṃ paryāyārtham /
ardhakr̥tam /
nemakr̥tam /
sāmivacane pratiṣedhānarthakyam, prakr̥tyābhihitatvāt ? evaṃ tarhi na+eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya /
kena punaḥ svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe kan iti /
tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate ity evam ādi, tadupapannaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL