Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
asadaksa-asitangv-alankarma-alampurusa-adhyuttarapadat khah
Previous
-
Next
Click here to show the links to concordance
a
ṣ
a
ḍ
ak
ṣ
a-āśita
ṅ
gv-ala
ṅ
karma-alampuru
ṣ
a-adhyuttarapadāt kha
ḥ
|| PS_5,4.7 ||
_____START JKv_5,4.7:
aṣaḍakṣa āśitaṅgu alagkarma alampuruṣa ity etebhyaḥ adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /
avidyamānāni ṣaḍkṣīṇi asya iti bahuvrīhiḥ /
bahuvrīhau sakthyakṣṇoḥ iti ṣac, tataḥ khapratyayaḥ /
aṣaḍakṣīṇo mantraḥ /
yo dvābhyam eva kriyate na bahubhiḥ /
āśitā gāvo 'sminn araṇye āśitaṅgavīnam araṇyam /
nipātanāt pūrvapadasya mumāgamaḥ /
akaṅkarman, alampuruṣaḥ iti paryādayo glānadyarthe caturthyā iti samāsaḥ /
alaṃ karmaṇe alaṅkakarmīṇaḥ /
alaṃ puruṣāya alaṃpuruṣīṇaḥ /
adhyuttarapadas tatpurusaḥ /
adhiśabdaḥ śauṇḍādisu paṭhyate /
rājādhīnaḥ /
nityaś ca ayaṃ pratyayaḥ, uttaratra vibhāṣāgrahaṇāt /
anye 'pi svārthikā nityāḥ pratyayāḥ smaryante, tamabādayaḥ prakknaḥ, ñyādayaḥ prāgvunaḥ, āmādayaḥ prāṅ mayaṭaḥ, br̥hatījātyantāḥ samānāntāś ca iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#560]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL