Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sthanantad vibhasa sasthanena+iti cet
Previous
-
Next
Click here to show the links to concordance
sthānāntād vibhā
ṣ
ā sasthānena+iti cet
|| PS_5,4.10 ||
_____START JKv_5,4.10:
sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena cet sthānāntamarthavad bhavati /
sasthānaḥ iti tulya ucyate, samānaṃ sthānam asya iti kr̥tvā /
pitrā tulyaḥ pitr̥sthānīyaḥ, pitr̥sthānaḥ /
mātr̥sthānīyaḥ, mātr̥sthānaḥ /
rājasthānīyaḥ, rājasthānaḥ /
sasthānena iti kim ? gosthānam /
aśvasthānam /
itikaraṇo vivakṣārthaḥ /
tena bahuvrīhiḥ sasthānaśabdārtham upasthāpayati, na tatpuruṣaḥ /
cecchabdaḥ sambandhārthaḥ /
dvyor vibhāṣayor nityā vidhayaḥ iti pūrvatra nityavidhayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL