Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
nacah striyam añ
Previous
-
Next
Click here to show the links to concordance
ṇ
aca
ḥ
striyām añ
|| PS_5,4.14 ||
_____START JKv_5,4.14:
karmavyatihāre ṇac striyām (*3,3.43) /
iti ṇac vihitaḥ, tadantāt svārthe añ pratyayo bhavati striyāṃ viṣaye /
vyāvakrośī /
vyāvahāsī vartate /
strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas tatra+eva bhaviṣyati ? evaṃ tarhy etaj jñāpayati - svārthikāḥ pratyayā prakr̥tito liṅgavacanānyativartante 'pi iti /
tena guḍakalpā drākṣā, tailakalpā prasannā, deva eva devatā ity evam ādi upapannaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL