Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sankyayah kriya-abhyavrrttiganane krrtvasuc
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
kyāyā
ḥ
kriyā-abhyāvr
̥
ttiga
ṇ
ane kr
̥
tvasuc
|| PS_5,4.17 ||
_____START JKv_5,4.17:
saṅkhyāśabdebhyaḥ kriyābhyāvr̥ttigaṇane vartamānebhyaḥ svārthe kr̥tvasuc pratyayo bhavati /
paunaḥpunyam abhyāvr̥ttiḥ /
ekakakārtr̥ṇāṃ tulyajātīyānāṃ kriyāṇāṃ janmasaṅkhyānaṃ kriyābhyāvr̥ttigaṇanaṃ, tatra pratyayaḥ /
pañcavārān bhuṅkte pañcakr̥tvaḥ /
saptakr̥tvaḥ /
saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /
kriyāgrahaṇam kimartham, yāvatā abhyavr̥ttiḥ kriyāyā eva sambhavati, na dravyaguṇayoḥ ? uttarārthaṃ kriyāgrahaṇam /
ekasya sakr̥c ca (*5,4.19) ity atra kriya+eva gaṇyate, na abhyāvr̥ttiḥ, asambhavāt /
abhyāvr̥ttigrahaṇaṃ kim ? kriyāmātragrahaṇe mā bhūt /
pañca pākāḥ /
daśa pākāḥ /
[#562]
gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe kriyābhyāvr̥ttau vartamānebhyaḥ saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān bhuṅkte śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvr̥ttau śataśabdaḥ, saṅkhyānamātravr̥ttitvāt /
gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL