Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
tat prakrrtavacane mayat
Previous
-
Next
Click here to show the links to concordance
tat prakr
̥
tavacane maya
ṭ
|| PS_5,4.21 ||
_____START JKv_5,4.21:
tad iti prathamāsamarthavibhaktiḥ /
prācuryeṇa prastutaṃ prakr̥tam /
prathamāsamarthāt prakr̥topādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati /
ṭakāro ṅībarthaḥ /
annaṃ prakr̥tam annamayam /
apūpamayam /
apare punar evam sūtrārtham āhuḥ /
prakrtam iti ucyate 'smin iti prakr̥tavacanam /
tad iti prathamāsamarthāt prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /
annaṃ prakr̥tam asmin annamayo yajñaḥ /
apūpamayaṃ parva /
vaṭakamayī yātrā /
dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL