Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
pada-arghabhyam ca
Previous
-
Next
Click here to show the links to concordance
pāda-arghābhyā
ṃ
ca
|| PS_5,4.25 ||
_____START JKv_5,4.25:
tādarthye ity eva /
pādārghaśabdābhyāṃ caturthīsamarthābhyāṃ tādarthye abhidheye yatpratyayo bhavati /
pādarthamudakaṃ pādyam /
arghyam /
anuktasamuccayārthaś cakāraḥ /
yathādarśanam anyatra api pratyayo bhavati /
eṣa vai chandasyaḥ prajāpatiḥ /
vasu, apas, oka, kavi, kṣema, udaka, varcas, niṣkevala, uktha, jana, pūrva, nava, sūra, marta, yaviṣṭha ity etebhyaḥ chandasi svārthe yatpratyayo bhavati /
agnirīśe vasavyasya /
apasyo vasānāḥ /
dvitīyābahuvacanasya aluk /
apo vasānāḥ ity arthaḥ /
sva okye /
kavyo 'si kavyavāhanaḥ /
kṣemyamadhyavasyati /
vāyur varcasyaḥ /
niṣkevalyaṃ śaṃsanti /
ukthyaṃ śaṃsati /
janyaṃ tābhiḥ /
pūrvyā viduḥ /
stomaṃ janayāmi navyam /
sūryaḥ /
matyaḥ /
yaviṣṭhyaḥ /
āmuṣyāyaṇāmuṣyaputriketyupasaṅkhyānam /
[#564]
samaśabdādāvatupratyayo vaktavyaḥ /
samāvad vasati /
navasya nū ādeśastnaptanapkhāś ca pratyayāḥ /
nūtnam, nūtanam, navīnam /
naśca purāṇe prāt /
purāne vartamānāt praśabdān napratyayo bhavati /
cakārān naptanapkhāśca /
praṇam, pratnam, pratanam, prīṇam /
bhāgarūpanāmabhyo dheyaḥ pratyayo vaktavyaḥ /
bhāgadheyam /
rūpadheyam /
nāmadheyam /
mitrācchandasi /
mitradheye yatasva /
āgnīghrāsādharaṇādañ /
āgnīghram /
sādhāraṇam /
striyāṃ ṅīp - āgnīghrī sādhāraṇī /
vāprakaranāc ca vikalpante etāny upasaṃkhyānāni, tena yathāprāptam api bhavati, āgnīghrā śālā, sādhāraṇā bhūḥ iti /
ayavasamarudbhyāṃ chandasyañ vaktavyaḥ /
āyavase ramante /
mārutaṃ śardhāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL