Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
tadyuktat karmano 'n
Previous
-
Next
Click here to show the links to concordance
tadyuktāt karma
ṇ
o '
ṇ
|| PS_5,4.36 ||
_____START JKv_5,4.36:
vyāhr̥tārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati /
karma eva kārmaṇam /
vācikaṃ śrutvā tathaiva yat karma kriyate tat kārmaṇam ity ucyate /
aṇprakaraṇe kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś chandasy upasaṅkhyānam /
kulāla eva kaulālaḥ /
vāruḍaḥ /
naiṣādaḥ /
kārmāraḥ /
cāṇḍālaḥ /
maitraḥ /
āmitraḥ /
sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- vaiyātavaikr̥tavārivaskr̥tāgrāyaṇāgrahāyaṇasāntapanāḥ /
ete 'ṇantāḥ svārthikāśchandasi bhāṣāyāṃ ceṣyante /
sānnāyyam /
ānujāvaraḥ /
ānuṣūkaḥ /
āṣṭubhaḥ /
cātuṣprāśyaḥ /
rākṣoghnam /
vaiyātaḥ /
vaikr̥taḥ /
vārivaskr̥taḥ /
āgrāyaṇaḥ /
āgrahāyaṇaḥ /
sāntapanaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL