Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
prajñadibhyas ca
Previous
-
Next
Click here to show the links to concordance
prajñādibhyaś ca
|| PS_5,4.38 ||
_____START JKv_5,4.38:
prajānāti iti prajñaḥ /
prajña ity evam ādibhyaḥ prātipadikebhyaḥ svārthe aṇpratyayo bhavati /
prajña eva prājñaḥ /
prājñī strī /
yasya astu prajñā vidyate sā prājñā prajñā-śraddhā-arcā-vr̥ttibhyo ṇaḥ (*5,2.101) iti /
vidannityatra paṭhyate /
videḥ śatrantasya grahaṇaṃ, videḥ śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt pākṣiko vasvādeśaḥ /
anyatarasyāṃgrahaṇaṃ vā tatra anuvartate, tu-hyos tātaṅ āśiṣy-anyatarasyām (*7,1.35) iti /
prajña /
vaṇij /
uśij /
uṣṇij /
pratyakṣa /
vidvas /
vidan /
ṣoḍan /
ṣoḍaśa /
vidyā /
manas /
śrotra śarīre - śrautram /
juhvat kr̥ṣṇamr̥ge /
cikīrṣat /
cora /
śatru /
yodha /
cakṣus /
vakṣas /
dhūrta /
vas /
et /
marut /
kruṅ /
rājā /
satvantu /
daśārha /
vayas /
ātura /
rakṣas /
piśāca /
aśani /
kārṣāpaṇa /
devatā /
bandhu /
prajñādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL