Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sankhya-ekavacanac ca vipsayam
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyā-ekavacanāc ca vīpsāyām
|| PS_5,4.43 ||
_____START JKv_5,4.43:
saṅkhyāvācibhyaḥ prātipadikebhyaḥ ekavacanāc ca vīpsāyāṃ dyotyāyāṃ śaspratyayo bhavati anyatarasyām /
dvau dvau modakau dadāti dviśaḥ /
triśaḥ /
ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /
māṣaśaḥ /
pādaśo dadāti /
eko 'rtha ucyate yena tad ekavacanam /
kārṣāpaṇādayaś ca parimāṇaśabdāḥ vr̥ttāvekārthā eva bhavanti /
saṅkhyaikavacanāt iti kim ? ghaṭaṃ ghaṭaṃ dadāti /
vīpsāyām iti kim ? dvau dadāti /
kārṣāpaṇam dadāti /
kārakāt ity eva, dvayor dvayoḥ svāmī /
kārṣāpaṇasya kārṣāpaṇasya svāmī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL