Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
apadane ca ahiya-ruhoh
Previous
-
Next
Click here to show the links to concordance
apādāne ca ahīya-ruho
ḥ
|| PS_5,4.45 ||
_____START JKv_5,4.45:
apādāne yā pañcamī tasyāḥ pañcamyāḥ vā tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ sambandhi na bhavati /
grāmataḥ āgacchati, grāmāt /
corataḥ bibheti, corāt /
adhyayanataḥ parājayate, adhyayanāt /
ahīyaruhoḥ iti kim ? sārthād hīyate /
parvatādavarohati /
hīyate iti kvikāranirdeśo jahāteḥ pratipattyarthaḥ, jihīter mā bhūt, bhūmita ujjihīte, bhūmer ujjihīte /
kathaṃ mantro hīnaḥ svarato varṇato vā iti /
na+eṣā pañcamī /
kiṃ tarhi, tr̥tīyā /
svareṇa varṇena vā hīnaḥ ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#569]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL