Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
atigraha-avyathana-ksepesv akartari trrtiyayah
Previous
-
Next
Click here to show the links to concordance
atigraha-avyathana-k
ṣ
epe
ṣ
v akartari tr
̥
tīyāyā
ḥ
|| PS_5,4.46 ||
_____START JKv_5,4.46:
atikramya grahaḥ atigrahaḥ /
acalanam avyathanam /
kṣepo nindā /
atigrahādiviṣaye yā tr̥tīyā tadantād vā tasiḥ pratyayo bhavati, sā cet kartari na bhavati /
vr̥ttena atigr̥hyate vr̥ttato 'tigr̥hyate /
cāritreṇa atigr̥hyate cāritrato 'tigr̥hyate /
suṣṭhuvr̥ttavān anyān atikramya vr̥ttena gr̥hyate ity arthaḥ /
avyathane - vr̥ttena na vyathate vr̥ttato na vyathate /
cāritreṇa na vyathate cāritrato na vyathate /
vr̥ttena na calati ity arthaḥ /
kṣepe - vr̥ttena kṣipto vr̥ttataḥ kṣiptaḥ /
cāritreṇa kṣiptaḥ cāritrataḥ kṣiptaḥ /
vr̥ttena ninditaḥ ity arthaḥ /
akartari iti kim ? devadattena kṣiptaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL