Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

atigraha-avyathana-kepev akartari tr̥tīyāyā || PS_5,4.46 ||


_____START JKv_5,4.46:

atikramya grahaḥ atigrahaḥ /
acalanam avyathanam /
kṣepo nindā /
atigrahādiviṣaye yā tr̥tīyā tadantād vā tasiḥ pratyayo bhavati, sā cet kartari na bhavati /
vr̥ttena atigr̥hyate vr̥ttato 'tigr̥hyate /
cāritreṇa atigr̥hyate cāritrato 'tigr̥hyate /
suṣṭhuvr̥ttavān anyān atikramya vr̥ttena gr̥hyate ity arthaḥ /
avyathane - vr̥ttena na vyathate vr̥ttato na vyathate /
cāritreṇa na vyathate cāritrato na vyathate /
vr̥ttena na calati ity arthaḥ /
kṣepe - vr̥ttena kṣipto vr̥ttataḥ kṣiptaḥ /
cāritreṇa kṣiptaḥ cāritrataḥ kṣiptaḥ /
vr̥ttena ninditaḥ ity arthaḥ /
akartari iti kim ? devadattena kṣiptaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL