Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
hiyamana-papayogac ca
Previous
-
Next
Click here to show the links to concordance
hīyamāna-pāpayogāc ca
|| PS_5,4.47 ||
_____START JKv_5,4.47:
akartari tr̥tīyāyāḥ (*5,4.46) ity eva /
hīyamānena pāpena ca yogo yasya tad vācinaḥ śabdāt parā yā tr̥tīyā vibhaktir akartari tadantād vā tasiḥ pratyayo bhavati /
vr̥ttena hīyate vr̥ttato hīyate /
cāritreṇa hīyate cāritrato hīyate /
pāpayogāt - vr̥ttena pāpaḥ vr̥ttataḥ pāpaḥ /
cāritreṇa pāpaḥ cāritrataḥ pāpaḥ /
kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /
kṣepe hi pūrveṇa+eva siddham /
akartari ity eva, devadattena hīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL