Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

abhūtatadbhāve kr̥-bhv-astiyoge sampadyakartari cvi || PS_5,4.50 ||


_____START JKv_5,4.50:

kāraṇasya vikārarūpeṇa abhūtasya tadātmanā bhāvaḥ abhūtatadbhāvaḥ /
sampadyateḥ kartā sampadyakartā /
sampadyakartari vartamānāt prātipadikāt abhūtatadbhāve gamyamāne kr̥bhvastibhir dhātubhir yoge cviḥ pratyayo bhavati /
aśuklaḥ śuklaḥ sampadyate, taṃ karoti śuklīkaroti /
malinaṃ śuklīkaroti /
śuklībhavati /
śuklīsyāt /
ghaṭīkaroti mr̥dam /
ghaṭībhavati /
ghaṭīsyāt /
abhūtatadbhāve iti kim ? śuklaṃ karoti /
na atra prakr̥tir vivakṣitā /
kr̥bhvastiyoge iti kim ? aśuklaḥ śuklo jāyate /
sampadyakrtari iti kim, yāvatā abhūtatadbhāvasāmarthyāl labdham eva sampadyakartr̥tvam ? kārakāntarasampattau mā bhūt, adevagr̥he devagr̥he sampadyate /
devagr̥hasyādheyaviśeṣasambandhena abhūtatadbhāvaḥ sattvādhikaraṇasya, na kartuḥ iti ? //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL