Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
abhividhau sampada ca
Previous
-
Next
Click here to show the links to concordance
abhividhau sampadā ca
|| PS_5,4.53 ||
_____START JKv_5,4.53:
abhividhiḥ abhivyāptiḥ /
abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt kr̥bhvastibhiś ca /
vibhāṣāgrahaṇānuvr̥tteḥ cvir apy abhyanujñāyate /
sa tu kr̥bhvastibhir eva yoge bhavati, na sampadā /
agnisātsampadyate, agnisādbhavati /
udakasātsampadyate, udakasādbhavati lavaṇam /
agnībhavati /
udakībhavati /
[#571]
athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena api sarvā prakr̥tir vikāram āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate, varṣāsu sarvaṃ lavaṇamudakasātsampadyate iti /
kārtsnyaṃ tu sarvātmanā dravyasya vikārarūpāpattau bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL