Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
avyaktanukaranad dvyajavarardhad anitau dac
Previous
-
Next
Click here to show the links to concordance
avyaktānukara
ṇ
ād dvyajavarārdhād anitau
ḍ
āc
|| PS_5,4.57 ||
_____START JKv_5,4.57:
yatra dhvanāvakārādayo varṇā viśeṣarūpeṇa na vyajyante so 'vhyaktaḥ /
tasya anukaraṇam avyaktānukaraṇam /
dvyac avarārdhaṃ yasya tad dvyajavarārdham /
avaraśabdo 'pakarṣe /
yasya apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, tasmād avyaktānukaraṇād anitiparāḍ ḍāc pratyayo bhavati /
[#572]
kr̥bhvastiyoge ity anuvartate /
yasya ca dvirvacane kr̥te dvyajavarārdhaṃ tataḥ pratyayaḥ /
ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /
ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /
paṭapaṭākaroti /
paṭapaṭābhavati /
paṭapaṭāsyāt /
damadamākaroti /
damadamābhavati /
damadamāsyāt /
avyaktānukaraṇāt iti kim ? dr̥ṣatkaroti /
dvajavarārdhāt iti kim ? śratkaroti /
avaragrahaṇam kim ? kharaṭakharaṭākaroti /
trapaṭatrapaṭākaroti /
anitau iti kim ? paṭiti karoti /
cakāraḥ svarārthaḥ, svaritabādhanārthaḥ /
paṭapaṭāsi, atra svarito vā 'nudātte padādau (*8,2.6) iti svarito na bhavati /
kecid dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko vijñeyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL