Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avyaktānukaraād dvyajavarārdhād anitau āc || PS_5,4.57 ||


_____START JKv_5,4.57:

yatra dhvanāvakārādayo varṇā viśeṣarūpeṇa na vyajyante so 'vhyaktaḥ /
tasya anukaraṇam avyaktānukaraṇam /
dvyac avarārdhaṃ yasya tad dvyajavarārdham /
avaraśabdo 'pakarṣe /
yasya apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, tasmād avyaktānukaraṇād anitiparāḍ ḍāc pratyayo bhavati /

[#572]

kr̥bhvastiyoge ity anuvartate /
yasya ca dvirvacane kr̥te dvyajavarārdhaṃ tataḥ pratyayaḥ /
ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /
ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /
paṭapaṭākaroti /
paṭapaṭābhavati /
paṭapaṭāsyāt /
damadamākaroti /
damadamābhavati /
damadamāsyāt /
avyaktānukaraṇāt iti kim ? dr̥ṣatkaroti /
dvajavarārdhāt iti kim ? śratkaroti /
avaragrahaṇam kim ? kharaṭakharaṭākaroti /
trapaṭatrapaṭākaroti /
anitau iti kim ? paṭiti karoti /
cakāraḥ svarārthaḥ, svaritabādhanārthaḥ /
paṭapaṭāsi, atra svarito vā 'nudātte padādau (*8,2.6) iti svarito na bhavati /
kecid dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko vijñeyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL