Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sankhyayas ca gunantayah
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyāyāś ca gu
ṇ
āntāyā
ḥ
|| PS_5,4.59 ||
_____START JKv_5,4.59:
kr̥ñaḥ iti anuvartate, kr̥ṣau iti ca /
saṅkhyāvācinaḥ śabdasya gunaśabdo 'nte samīpe yatra sambhavati sā saṅkhyā guṇāntā ity ucyate /
tādr̥śāt prātipadikāt kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /
dviguṇaṃ vilekhanaṃ karoti kṣetrasya dviguṇākaroti kṣetram /
triguṇākaroti /
kr̥ṣau iti kim ? kviguṇāṃ karoti rajjum //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL