Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
samasantah
Previous
-
Next
Click here to show the links to concordance
samāsāntā
ḥ
|| PS_5,4.68 ||
_____START JKv_5,4.68:
adhikāro 'yam /
āpādaparisamāpteḥ ye pratyayāḥ vihitās te samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gr̥hyante iti veditavyam /
prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ /
uparājam /
adhirājam /
na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) iti ṭac /
dvipurī, tirpurī iti /
dvigoḥ (*4,1.21) iti ṅīp bhavati /
kaṭakavalayinī /
śaṅkhanūpuriṇī /
kośaniṣadinī /
sraktvacinī /
dvandvopatāpagarhyāt iti inir bhavati /
vidhuraḥ /
pradhuraḥ /
tatpuruṣe tulyārtha ity eṣa svaro bhavati /
uccair dhuraḥ /
nīcair dhuraḥ /
bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) ity etad bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL