Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na pūjanāt || PS_5,4.69 ||


_____START JKv_5,4.69:

yān śabdān upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) ity evam ādīn, yadā te pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /
surājā /
atirājā /
sugauḥ /
atigauḥ /
pūjāyāṃ svatigrahaṇaṃ kartavyam /
iha mā bhūt, paramarājaḥ, paramagavaḥ iti /
prāgbahuvrīhigrahaṇaṃ ca kartavyam /
bahuvrīhau sakthyakṣṇoḥ ity evam ādau pratiṣedho na bhavati /
susakthaḥ /
atisakthaḥ /
svakṣaḥ /
atyakṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#575]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL