Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
na pujanat
Previous
-
Next
Click here to show the links to concordance
na pūjanāt
|| PS_5,4.69 ||
_____START JKv_5,4.69:
yān śabdān upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) ity evam ādīn, yadā te pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /
surājā /
atirājā /
sugauḥ /
atigauḥ /
pūjāyāṃ svatigrahaṇaṃ kartavyam /
iha mā bhūt, paramarājaḥ, paramagavaḥ iti /
prāgbahuvrīhigrahaṇaṃ ca kartavyam /
bahuvrīhau sakthyakṣṇoḥ ity evam ādau pratiṣedho na bhavati /
susakthaḥ /
atisakthaḥ /
svakṣaḥ /
atyakṣaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#575]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL