Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bahuvrīhau sakhyeye aj abahu-gaāt || PS_5,4.73 ||


_____START JKv_5,4.73:

saṅkhyeye yo bahuvrīhir vartate tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati /
saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ grahaṇam /
upadaśāḥ /
upaviṃśāḥ /
upatriṃśāḥ /
āsannadaśāḥ /
adūradaśāḥ /
adhikadaśāḥ /
dvitrāḥ /
pañcaṣāḥ /
pañcadaśāḥ /
saṅkhyeye iti kim ? citraguḥ /
śabalaguḥ /
abahugaṇāt iti kim ? upabahavaḥ /
upagaṇāḥ /
atra svare viśeṣaḥ /
ḍacprakaraṇe saṅkhyāyās tatpuruṣasya+upasaṅkhyānaṃ kartavyaṃ nistriṃśādyartham /
nirgatāni triṃśataḥ nistriṃśāni varṣāṇi devadattasya /
niścatvāriṃśāni yajñadattasya /
nirgatastriṃśato 'ṅgulibhyo nistriṃśaḥ khaḍgaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL