Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
rrk-pur-ab-dhuh-patham anakse
Previous
-
Next
Click here to show the links to concordance
r
̥
k-pūr-ab-dhū
ḥ
-pathām ānak
ṣ
e
|| PS_5,4.74 ||
_____START JKv_5,4.74:
bahuvrīhau iti na svaryate /
sāmānyena vidhānam /
r̥k pur ap dhur pathin ity evam antānāṃ samāsānām akāraḥ pratyayo bhavati samāsānto 'kṣe na /
sāmarthyād dhura etad viśeṣaṇam, r̥gādīnāṃ na bhavati /
akṣesambandhinī yā dhūḥ tadantasya na bhavati /
anr̥caḥ /
bahvr̥caḥ /
ardharcaḥ /
pur - lalāṭapuram /
nāndīpuram /
ap - dvīpam /
antarīpam /
samīpam /
dhur - rājadhurā /
mahādhuraḥ /
pathin - sthalapthaḥ /
jalapathaḥ /
anr̥co anakṣe iti kim ? akṣasya dhūḥ akṣadhūḥ /
dr̥ḍhadhūḥ akṣaḥ /
anr̥co māṇavako jñejo, baḥ vr̥caścaraṇākhyāyām /
māṇavakaḥ /
bahvr̥co brāhmaṇaḥ /
anr̥kkaṃ sāma, bahvr̥kkaṃ sūktam ity atra na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#576]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL