Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

r̥k-pūr-ab-dhū-pathām ānake || PS_5,4.74 ||


_____START JKv_5,4.74:

bahuvrīhau iti na svaryate /
sāmānyena vidhānam /
r̥k pur ap dhur pathin ity evam antānāṃ samāsānām akāraḥ pratyayo bhavati samāsānto 'kṣe na /
sāmarthyād dhura etad viśeṣaṇam, r̥gādīnāṃ na bhavati /
akṣesambandhinī yā dhūḥ tadantasya na bhavati /
anr̥caḥ /
bahvr̥caḥ /
ardharcaḥ /
pur - lalāṭapuram /
nāndīpuram /
ap - dvīpam /
antarīpam /
samīpam /
dhur - rājadhurā /
mahādhuraḥ /
pathin - sthalapthaḥ /
jalapathaḥ /
anr̥co anakṣe iti kim ? akṣasya dhūḥ akṣadhūḥ /
dr̥ḍhadhūḥ akṣaḥ /
anr̥co māṇavako jñejo, baḥ vr̥caścaraṇākhyāyām /
māṇavakaḥ /
bahvr̥co brāhmaṇaḥ /
anr̥kkaṃ sāma, bahvr̥kkaṃ sūktam ity atra na bhavati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#576]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL