Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ac praty-anv-avapurvat sama-lomnah
Previous
-
Next
Click here to show the links to concordance
ac praty-anv-avapūrvāt sāma-lomna
ḥ
|| PS_5,4.75 ||
_____START JKv_5,4.75:
prati anu ava ity evaṃ pūrvāt sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /
pratisāmam /
anusāmam /
avasāmam /
pratilomam /
anulomam /
avalomam /
kr̥śṇodakpāṇḍupūrvāyā bhūmer acpratyayaḥ smr̥taḥ /
godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //
kr̥ṣṇabhūmaḥ /
pāṇḍubhūmaḥ /
udagbhūmaḥ /
pañcanadam /
pañcagodāvaram /
nadībhiś ca iti avyayībhāvaḥ /
bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ /
tribhūmaḥ /
daśabhūmakaṃ sutram anyatra api ca dr̥śyate - padmanābhaḥ /
ūrṇanābhaḥ /
dīrgharātraḥ /
samarātraḥ /
arātraḥ /
tad etat sarvam iha yogavibhāgaṃ kr̥tvā sādhayanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL