Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ac praty-anv-avapūrvāt sāma-lomna || PS_5,4.75 ||


_____START JKv_5,4.75:

prati anu ava ity evaṃ pūrvāt sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /
pratisāmam /
anusāmam /
avasāmam /
pratilomam /
anulomam /
avalomam /
kr̥śṇodakpāṇḍupūrvāyā bhūmer acpratyayaḥ smr̥taḥ /
godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //
kr̥ṣṇabhūmaḥ /
pāṇḍubhūmaḥ /
udagbhūmaḥ /
pañcanadam /
pañcagodāvaram /
nadībhiś ca iti avyayībhāvaḥ /
bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ /
tribhūmaḥ /
daśabhūmakaṃ sutram anyatra api ca dr̥śyate - padmanābhaḥ /
ūrṇanābhaḥ /
dīrgharātraḥ /
samarātraḥ /
arātraḥ /
tad etat sarvam iha yogavibhāgaṃ kr̥tvā sādhayanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL