Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

akṣṇo 'darśanāt || PS_5,4.76 ||


_____START JKv_5,4.76:

ac ity anuvartate /
darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /
labaṇākṣaṃ /
puṣkarākṣam /
upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
adarśanāt iti kim ? brāhmaṇākṣi /
kathaṃ kabarākṣam, gavākṣam iti ? aśvādīnāṃ mukhapracchādanārthaṃ bahucchidraṃ kabarākṣam, tena api hi dr̥śyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /
cakṣuḥparyāyavacano darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


acatura-vicatura-sucatura-strīpusa-dhenvanauha-rkāma-vāmanasa-akibhruva-dāragava-ūrvaṣṭhīva-padaṣṭhīva-naktadiva-rātridiva-ahardiva-sarajasa-niśreyasa-puruāyua-dvyāyua-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL