Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
aksno 'darsanat
Previous
-
Next
Click here to show the links to concordance
ak
ṣṇ
o 'darśanāt
|| PS_5,4.76 ||
_____START JKv_5,4.76:
ac ity anuvartate /
darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /
labaṇākṣaṃ /
puṣkarākṣam /
upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
adarśanāt iti kim ? brāhmaṇākṣi /
kathaṃ kabarākṣam, gavākṣam iti ? aśvādīnāṃ mukhapracchādanārthaṃ bahucchidraṃ kabarākṣam, tena api hi dr̥śyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /
cakṣuḥparyāyavacano darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
acatura-vicatura-sucatura-strīpu
ṃ
sa-dhenvana
ḍ
uha-rk
ṣ
āma-vā
ṅ
manasa-ak
ṣ
ibhruva-dāragava-ūrva
ṣṭ
hīva-pada
ṣṭ
hīva-nakta
ṃ
diva-rātri
ṃ
diva-ahardiva-sarajasa-ni
ḥ
śreyasa-puru
ṣ
āyu
ṣ
a-dvyāyu
ṣ
a-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL