Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
tatpurusasya anguleh sankhya-avyayadeh
Previous
-
Next
Click here to show the links to concordance
tatpuru
ṣ
asya a
ṅ
gule
ḥ
sa
ṅ
khyā-avyayāde
ḥ
|| PS_5,4.86 ||
_____START JKv_5,4.86:
aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeś ca ac pratyayo bhavati /
dve aṅgulī pramānam asya dvyaṅgulam /
tryaṅgulam /
taddhitārtha iti samāsaḥ /
pramāṇe lo dvigor nityam (*6,2.12) iti mātraco lopaḥ /
avyayādeḥ - nirgatam aṅgulibhyaḥ niraṅgulam /
atyaṅgulam /
tatpruṣasya iti kim ? pañcāṅguliḥ /
atyaṅguliḥ puruṣaḥ /
tatpuruṣādhikāraś ca dvandvāccudaṣahāntāt iti yāvat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#579]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL