Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ahno 'hna etebhyah
Previous
-
Next
Click here to show the links to concordance
ahno 'hna etebhya
ḥ
|| PS_5,4.88 ||
_____START JKv_5,4.88:
rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo bhavati etebhya uttarasya /
saṅkhyāvyayādayaḥprakrāntāḥ sarvanāmnā pratyavamr̥śyante /
sāmarthyāccāhaḥśabdaḥ pūrvatvena nāśrīyate /
pariśiṣṭānāṃ grahaṇam /
na hi ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /
saṅkhyāyāstāvat - dvyor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
avyayāt - aharatikrāntaḥ atyahnaḥ /
nirahnaḥ /
sarvāhṇaḥ /
pūrvahṇaḥ /
aparāhṇaḥ /
saṅkhyātāhnaḥ /
puṇyaśabdāt pratiṣedhaṃ vakṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL