Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
raja-ahah-sakhibhyas tac
Previous
-
Next
Click here to show the links to concordance
rāja-aha
ḥ
-sakhibhya
ṣ
ṭ
ac
|| PS_5,4.91 ||
_____START JKv_5,4.91:
rājan ahan sakhi ity evam antāt prātipadikāt ṭac pratyayo bhavati /
mahārājaḥ /
madrarājaḥ /
paramāhaḥ /
uttamāhaḥ /
rājñaḥ sakhā rājasakhaḥ /
brāhmaṇasakhaḥ /
iha kasmān na bhavati, madrāṇām rājñī madrarājñī ? liṅgaviśiṣṭaparibhāṣayā prāpnoti ? laghvakṣarasya pūrvanipāte prāpte rājaśabdasya savarṇadīrghārthaṃ prathamaṃ prayogaṃ kurvann etad jñāpayati yasya akāreṇa savarṇadīrghatvaṃ sambhavati tasya+idaṃ grahaṇam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL