Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
gor ataddhita-luki
Previous
-
Next
Click here to show the links to concordance
gor ataddhita-luki
|| PS_5,4.92 ||
_____START JKv_5,4.92:
gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa cet tapuruṣas taddhita-lug-viṣayo na bhavati /
paramagavaḥ /
uttamagavaḥ /
pañcagavam /
daśagavam /
ataddhitaluki iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /
daśaguḥ /
tena krītam (*5,1.37) ity āgatasya ārhīyasya ṭhako 'dhyardhapūrvād dvigoḥ iti luk /
taddhitagrahaṇaṃ kim ? subluki pratiṣedho mā bhūt /
rājagavamicchati rājagavīyati /
luggrahaṇaṃ kim ? taddhita eva mā bhūt /
pañcabhyo gobhyaḥ āgataṃ pañcagavarūpyam, pañcagavamayam /
daśagavarūpyam, daśagavamayam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL