Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
grama-kautabhyam ca taksnah
Previous
-
Next
Click here to show the links to concordance
grāma-kau
ṭ
ābhyā
ṃ
ca tak
ṣṇ
a
ḥ
|| PS_5,4.95 ||
_____START JKv_5,4.95:
jātisañjñayoḥ iti na anuvartate /
grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /
grāmasya takṣa grāmatakṣaḥ /
bahūnaṃ sādhāraṇaḥ ity arthaḥ /
kuṭyāṃ bhavaḥ kauṭaḥ, tasya takṣā kauṭatakṣaḥ /
svatantraḥ karmajīvī, na kasya cit pratibaddhaḥ ity arthaḥ /
grāmakāuṭābhyām iti kim ? rājatakṣā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#581]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL