Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

grāma-kauābhyā ca takṣṇa || PS_5,4.95 ||


_____START JKv_5,4.95:

jātisañjñayoḥ iti na anuvartate /
grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /
grāmasya takṣa grāmatakṣaḥ /
bahūnaṃ sādhāraṇaḥ ity arthaḥ /
kuṭyāṃ bhavaḥ kauṭaḥ, tasya takṣā kauṭatakṣaḥ /
svatantraḥ karmajīvī, na kasya cit pratibaddhaḥ ity arthaḥ /
grāmakāuṭābhyām iti kim ? rājatakṣā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#581]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL