Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
avyayibhave sarat-prabhrrtibhyah
Previous
-
Next
Click here to show the links to concordance
avyayībhāve śarat-prabhr
̥
tibhya
ḥ
|| PS_5,4.107 ||
_____START JKv_5,4.107:
śarat ity evam ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /
śaradaḥ samīpam upaśaradam /
pratiśaradam /
upavipāśam /
prativipāśam avyayībhāve iti kim ? pāramaśarat /
ye 'tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam /
svaryate ca+idam avyayībhāvagrahaṇam prāg bahuvrīheḥ /
śarat /
vipāś /
anas /
manas /
upānaḥ /
div /
himavat /
anaḍuḥ /
diś /
dr̥ś /
uatur /
yad /
tad /
jarāyā jaraśca /
sadr̥ś /
pratiparasamanubhyo 'kṣṇaḥ /
pathin /
pratyakṣam /
parokṣam /
samakṣam /
anvakṣam /
pratipatham /
parapatham /
saṃpatham /
anupatham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL