Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
bahuvrihau sakthy-aksnoh svangat sac
Previous
-
Next
Click here to show the links to concordance
bahuvrīhau sakthy-ak
ṣṇ
o
ḥ
svā
ṅ
gāt
ṣ
ac
|| PS_5,4.113 ||
_____START JKv_5,4.113:
svāṅgavācī yaḥ sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /
ayam artho 'bhipretaḥ /
sūtre tu duḥśliṣṭavibhaktīni padāni /
dīrghaṃ sakthi yasya dīrghasakthaḥ /
kalyāṇākṣaḥ /
lohitākṣaḥ /
viśālākṣaḥ /
bahuvrīhau iti kim ? paramasakthiḥ /
paramākṣiḥ /
sakthyakṣṇoḥ iti kim ? dīrghajānuḥ /
subāhuḥ /
svāṅgāt iti kim ? dīrghaskthi śakaṭam sthulākṣiḥ ikṣuḥ /
ṭaci prakr̥te ṣajgrahaṇaṃ svarārtham /
cakrasakthī strī /
dīrghasakthī strī /
sakthaṃ cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya antodāttatā vidhīyate /
tatra yasmin pakṣe na asty udāttatvaṃ tatra ṅīpi sati udāttanivr̥ttisvarasya abhāvād anudāttaḥ śrūyeta /
ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /
bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL