Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bahuvrīhau sakthy-akṣṇo svāgāt ac || PS_5,4.113 ||


_____START JKv_5,4.113:

svāṅgavācī yaḥ sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /
ayam artho 'bhipretaḥ /
sūtre tu duḥśliṣṭavibhaktīni padāni /
dīrghaṃ sakthi yasya dīrghasakthaḥ /
kalyāṇākṣaḥ /
lohitākṣaḥ /
viśālākṣaḥ /
bahuvrīhau iti kim ? paramasakthiḥ /
paramākṣiḥ /
sakthyakṣṇoḥ iti kim ? dīrghajānuḥ /
subāhuḥ /
svāṅgāt iti kim ? dīrghaskthi śakaṭam sthulākṣiḥ ikṣuḥ /
ṭaci prakr̥te ṣajgrahaṇaṃ svarārtham /
cakrasakthī strī /
dīrghasakthī strī /
sakthaṃ cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya antodāttatā vidhīyate /
tatra yasmin pakṣe na asty udāttatvaṃ tatra ṅīpi sati udāttanivr̥ttisvarasya abhāvād anudāttaḥ śrūyeta /
ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /
bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL