Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ap purani-pramanyoh
Previous
-
Next
Click here to show the links to concordance
ap pūra
ṇ
ī-pramā
ṇ
yo
ḥ
|| PS_5,4.116 ||
_____START JKv_5,4.116:
pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gr̥hyante /
pramāṇī iti svarūpagrahaṇam /
pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /
kalyāṇī pañcamī āsāṃ rātrīṇāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamā rātrayaḥ /
strī pramāṇī eśām strīpramāṇāḥ kuṭumbinaḥ /
bhāryāpradhānāḥ ity arthaḥ /
api pradhānapūraṇīgrahaṇam kartavyam /
yatra anyapadārthe pūraṇī anupraviśati na kevalaṃ vartipadārtha eva, tatra pūraṇyāḥ prādhānyam /
puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gr̥hyate /
iha na bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ pakṣaḥ iti /
neturnakṣatra upasaṅhyānam /
[#585]
mr̥go netā āsāṃ rātrīṇām mr̥ganetrā rātrayaḥ /
puṣyanetrāḥ /
nakṣatre iti kim ? devadattanetr̥kāḥ /
chandasi ca neturupasaṅkhyānam /
vr̥haspatinetrā devāḥ /
somanetrāḥ /
māsād bhr̥tipratyayapūrvapadāṭ ṭhajvidhiḥ /
pañcako māso 'sya pañcakamāsikaḥ karmakaraḥ /
daśakamāsikaḥ /
so 'syāṃśavasnabhur̥tayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ kan (*5,1.52) //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL