Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ap pūraī-pramāyo || PS_5,4.116 ||


_____START JKv_5,4.116:

pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gr̥hyante /
pramāṇī iti svarūpagrahaṇam /
pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /
kalyāṇī pañcamī āsāṃ rātrīṇāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamā rātrayaḥ /
strī pramāṇī eśām strīpramāṇāḥ kuṭumbinaḥ /
bhāryāpradhānāḥ ity arthaḥ /
api pradhānapūraṇīgrahaṇam kartavyam /
yatra anyapadārthe pūraṇī anupraviśati na kevalaṃ vartipadārtha eva, tatra pūraṇyāḥ prādhānyam /
puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gr̥hyate /
iha na bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ pakṣaḥ iti /
neturnakṣatra upasaṅhyānam /

[#585]

mr̥go netā āsāṃ rātrīṇām mr̥ganetrā rātrayaḥ /
puṣyanetrāḥ /
nakṣatre iti kim ? devadattanetr̥kāḥ /
chandasi ca neturupasaṅkhyānam /
vr̥haspatinetrā devāḥ /
somanetrāḥ /
māsād bhr̥tipratyayapūrvapadāṭ ṭhajvidhiḥ /
pañcako māso 'sya pañcakamāsikaḥ karmakaraḥ /
daśakamāsikaḥ /
so 'syāṃśavasnabhur̥tayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ kan (*5,1.52) //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL