Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
añ nasikayah sañjñayam nasam ca asthulat
Previous
-
Next
Click here to show the links to concordance
añ nāsikāyā
ḥ
sañjñāyā
ṃ
nasa
ṃ
ca asthūlāt
|| PS_5,4.118 ||
_____START JKv_5,4.118:
nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samādeśam āpadyate /
asthūlāt iti nāsikāviśeṣaṇaṃ, na cet sthūlaśabdāt parā nāsikā bhavati iti /
sañjñāyām iti samudāyopādhiḥ /
druriva nāsikā asya druṇasaḥ /
vādgrīṇasaḥ /
pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti ṇatvam /
gonasaḥ /
sañjñāyām iti kim ? tuṅganāsikaḥ /
asthūlāt iti kim ? sthūlanāsiko varāhaḥ /
khurakharābhyāṃ nas vaktavyaḥ /
khuraṇāḥ /
kharaṇāḥ /
pakṣe 'cpratyayo 'pi iṣyate /
khuraṇasaḥ /
kharaṇasaḥ /
śitināḥ, ahināḥ, arcanāḥ iti nigama iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL