Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
suprata-susva-sudiva-sarikuksa-caturasra-enipadajapada-prosthapadah
Previous
-
Next
Click here to show the links to concordance
suprāta-suśva-sudiva-śārikuk
ṣ
a-caturaśra-e
ṇ
īpadājapada-pro
ṣṭ
hap
adā
ḥ
|| PS_5,4.120 ||
_____START JKv_5,4.120:
suprātādayo bahuvrīhisamāsā acpratyayāntā nipātyante /
anyad api ca ṭilopādikaṃ nipātanād eva siddham /
śobhanaṃ prātar asya suprātaḥ /
śobhanaṃ śvo 'sya suśvaḥ /
śobhanaṃ divā asya sudivaḥ /
śārer iva kukṣir asya śārikukṣaḥ /
catasro 'śrayo 'sya caturaśraḥ /
eṇyā iva pādau asya eṇīpadaḥ /
ajasya+iva pādāvasya ajapadaḥ /
proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL