Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
nañ-duh-subhyo hali-sakthyor anyarasyam
Previous
-
Next
Click here to show the links to concordance
nañ-du
ḥ
-subhyo hali-sakthyor anyārasyām
|| PS_5,4.121 ||
_____START JKv_5,4.121:
nañ dus su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /
avidyamānā halir asya ahalaḥ, ahaliḥ /
durhalaḥ, durhaliḥ /
suhalaḥ, suhaliḥ /
avidyamānaṃ sakthi asya asakthaḥ, asakthiḥ /
duḥsakthaḥ, duḥsakthiḥ /
susakthaḥ, susakthiḥ /
haliśaktyoḥ iti kecit paṭhanti /
avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /
virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, duḥśaktiḥ /
śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL