Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nityam asic prajā-medhayo || PS_5,4.122 ||


_____START JKv_5,4.122:

nañdussubhyaḥ ity eva /
nañ dus su ity etebhyaḥ parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /
avidyamānā prajā asya aprajāḥ /
duṣprajāḥ /
suprajāḥ /
avidyamānā medhā yasya amedhāḥ /
durmedhāḥ /
sumedhāḥ /
nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām grahaṇaṃ na+eva svaryate ? evaṃ tarhi nityagrahaṇād anyatra api bhavati iti sūcyate /
śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /
anuvākahatā buddhir na+eṣā tattvārthadarśinī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL