Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
nityam asic praja-medhayoh
Previous
-
Next
Click here to show the links to concordance
nityam asic prajā-medhayo
ḥ
|| PS_5,4.122 ||
_____START JKv_5,4.122:
nañdussubhyaḥ ity eva /
nañ dus su ity etebhyaḥ parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /
avidyamānā prajā asya aprajāḥ /
duṣprajāḥ /
suprajāḥ /
avidyamānā medhā yasya amedhāḥ /
durmedhāḥ /
sumedhāḥ /
nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām grahaṇaṃ na+eva svaryate ? evaṃ tarhi nityagrahaṇād anyatra api bhavati iti sūcyate /
śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /
anuvākahatā buddhir na+eṣā tattvārthadarśinī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL