Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

niṣṭhā śī-svidi-midi-kvidi-dhr̥ṣa || PS_1,2.19 ||


_____START JKv_1,2.19:

na seṭ iti vartate /
śīṅ svidi midi kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati /
śayitah, śayitvān /
prasveditaḥ, prasveditavān /
prameditaḥ, prameditavān /
prakṣveditah, prakṣveditavān /
pradharṣitaḥ pradharṣitavān /
seṭ ity eva svinnaḥ, svinnavān /
svid-ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /
vibhāṣā bhāva-ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa viṣayaḥ kittva-pratiṣedhasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL