Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
nistha sin-svidi-midi-ksvidi-dhrrsah
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hā śī
ṅ
-svidi-midi-k
ṣ
vidi-dhr
̥ṣ
a
ḥ
|| PS_1,2.19 ||
_____START JKv_1,2.19:
na seṭ iti vartate /
śīṅ svidi midi kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati /
śayitah, śayitvān /
prasveditaḥ, prasveditavān /
prameditaḥ, prameditavān /
prakṣveditah, prakṣveditavān /
pradharṣitaḥ pradharṣitavān /
seṭ ity eva svinnaḥ, svinnavān /
svid-ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /
vibhāṣā bhāva-ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa viṣayaḥ kittva-pratiṣedhasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL