Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
dharmad anic kevalat
Previous
-
Next
Click here to show the links to concordance
dharmād anic kevalāt
|| PS_5,4.124 ||
_____START JKv_5,4.124:
kevalād yo dharmaśabdaḥ tadantād bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /
kalyāṇo dharmo 'sya kalyāṇadharmā /
priyadharmā /
kevalāt iti im ? paramaḥ svo dharmaḥ asya paramasvadharmaḥ /
yady evaṃ tripade bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya iti ? evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt padād yo dharmaśabdo na padasamudāyāt, tadantād bhauvrīheḥ pratyayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#587]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL