Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
dvidandyadibhyas ca
Previous
-
Next
Click here to show the links to concordance
dvida
ṇḍ
yādibhyaś ca
|| PS_5,4.128 ||
_____START JKv_5,4.128:
dvidaṇḍyādayaḥ śabdāḥ ic pratyayāntāḥ sādhavo bhavanti /
dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /
dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ siddyanti ity arthaḥ /
samudāyanipātanāc ca arthaviśeṣe 'varudhyante /
dvidaṇḍi praharati /
dvimusali praharati /
iha na bhavati, dvidaṇḍā śālā iti /
bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /
nikucya karṇau dhāvati nikucyakarṇi dhāvati /
prohya pādau hastinaṃ vāhayati prodyapādi hastinaṃ vāhayati /
mayūravyaṃsakāditvāt samāsaḥ //
dvidaṇḍi /
dvimusali /
ubhāñjali /
ubhayāñjali /
ubhākarṇi /
ubhayākarṇi /
ubhādanti /
ubhayādanti /
ubhāhasti /
ubhayāhasti /
ubhāpāṇi /
ubhayāpāṇi /
ubhābāhu /
ubhayābāhu /
ekapadi /
prohyapadi /
āḍhyapadi /
sapati /
nikucyakarṇi /
saṃhatapucchi /
ubhābāhu, ubhayābāhu iti nipātanād icpratyayalopaḥ /
pratyayalakṣaṇena avyayībhāvasañjñā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#588]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL