Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
kumbhapadisu ca
Previous
-
Next
Click here to show the links to concordance
kumbhapadī
ṣ
u ca
|| PS_5,4.139 ||
_____START JKv_5,4.139:
kumbhapadīprabhr̥tayaḥ kr̥tapādalopāḥ samudāyā eva paṭhyante /
tatra evaṃ sūtram jñeyam /
pādasya lopo bhavati kumbhapadyādiviṣaye yathā kumbhapadyādayaḥ /
sidhyanti /
samudāyapāṭhasya ca prayojanaṃ viṣayaniyamaḥ - striyām eva, tatra ṅīppratyaye eva, na anyadā /
kumbhapadī /
śatapadī /
yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /
pādo 'nyatarasyām (*4,1.8) iti vikaopo na bhavati /
[#590]
kumbhapadī /
śatapadī /
aṣṭāpadī /
jālapadī /
ekapadī /
mālāpadī /
munipadī /
godhāpadī /
gopadī /
kalaśīpadī /
ghr̥tapadī /
dāsīpadī /
niṣpadī /
ārdrapadī /
kuṇapadī /
kr̥ṣṇapadī /
droṇapadī /
drupadī /
śakr̥tpadī /
sūpapadī /
pajcapadī /
arvapadī /
stanapadī /
kumbhapadyādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL