Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
agranta-suddha-subhra-vrrsa-varahebhyas ca
Previous
-
Next
Click here to show the links to concordance
agrānta-śuddha-śubhra-vr
̥ṣ
a-varāhebhyaś ca
|| PS_5,4.145 ||
_____START JKv_5,4.145:
vibhāṣā ity eva /
agrāntāt śabdāt śuddha śubhra vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya vibhāṣā datr̥ ity ayam ādeśo bhavati samāsānto bahuvrīhau samāse /
kuḍmalāgradan,kuḍmalāgradantaḥ /
śuddhadan, śuddhadantaḥ /
śubhradan, śubhradantaḥ /
vr̥ṣadan, vr̥ṣadantaḥ /
varāhadan, varāhadantaḥ /
anuktasamuccayārthaḥ cakāraḥ /
ahidan, ahidantaḥ /
mūṣikadan, mūṣikadantaḥ /
gardabhadan, gardabhadantaḥ /
śikharadan, śikharadantaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL