Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

uraprabhr̥tibhya kap || PS_5,4.151 ||


_____START JKv_5,4.151:

uraḥprabhr̥tyantāt bahuvrīheḥ kappratyayo bhavati /
vyūḍham uraḥ asya vyūḍhoraskaḥ /
priyasarpiṣkaḥ /
avamuktopānatkaḥ /
pumān anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni /
tatra+idaṃ prayojanam - ekavacanāntānām eva grahaṇam iha vijñāyeta, dvivacana-bahuvacana-antānāṃ mā bhūt iti /
tatra śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti /
dvipumān, dvipuṃskaḥ /
bahupumān, bahupuṃskaḥ /
uras /
sarpis /
upānaḥ /
pumān /
anaḍvān /
nauḥ /
payaḥ /
lakṣmīḥ /
dadhi /
madhu /
śāli /
arthān nañaḥ anarthakaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL