Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
urahprabhrrtibhyah kap
Previous
-
Next
Click here to show the links to concordance
ura
ḥ
prabhr
̥
tibhya
ḥ
kap
|| PS_5,4.151 ||
_____START JKv_5,4.151:
uraḥprabhr̥tyantāt bahuvrīheḥ kappratyayo bhavati /
vyūḍham uraḥ asya vyūḍhoraskaḥ /
priyasarpiṣkaḥ /
avamuktopānatkaḥ /
pumān anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni /
tatra+idaṃ prayojanam - ekavacanāntānām eva grahaṇam iha vijñāyeta, dvivacana-bahuvacana-antānāṃ mā bhūt iti /
tatra śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti /
dvipumān, dvipuṃskaḥ /
bahupumān, bahupuṃskaḥ /
uras /
sarpis /
upānaḥ /
pumān /
anaḍvān /
nauḥ /
payaḥ /
lakṣmīḥ /
dadhi /
madhu /
śāli /
arthān nañaḥ anarthakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL