Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sesad vibhasa
Previous
-
Next
Click here to show the links to concordance
śe
ṣ
ād vibhā
ṣ
ā
|| PS_5,4.154 ||
_____START JKv_5,4.154:
yasmād bahuvrīheḥ samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /
bahvyaḥ khaṭvāḥ asmin bahukhaṭvakaḥ /
bahumālakaḥ /
bahuvīṇakaḥ /
bahukhaṭvākaḥ /
bahumālākaḥ /
bahuvīṇākaḥ /
bahukhaṭvaḥ /
bahumālaḥ /
bahuvīṇaḥ /
katham anr̥kkaṃ sāma, bahvr̥kkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ r̥ṣpūḥ iti /
na+etad asti /
viśeṣe sa iṣyate, anr̥co māṇadako jñeyo bahvr̥caś caraṇākhyāyām iti /
śeṣāt iti kim ? priyapathaḥ /
priyadhuraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#593]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL