Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
eka-aco dve prathamasya
Previous
-
Next
Click here to show the links to concordance
eka-aco dve prathamasya
|| PS_6,1.1 ||
_____START JKv_6,1.1:
adhikāro 'yam /
ekācaḥ iti ca, dve iti ca, prathamasya iti ca tritayam adhikr̥taṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ prāk saṃprasāraṇavidhānāt tatra ekācaḥ prathamasya dve bhavataḥ ity evaṃ tad veditavyam /
vakṣyati - liṭi dhātor anabhyāsasya (*6,1.8) iti /
tatra dhātor avayavayasya anabhyāsasya prathamasya+ekāco dve bhavataḥ /
jajāgāra /
papāca /
iyāya /
āra /
ekāca iti bahuvrīhinirdeśaḥ /
eko 'c yasya so 'yam ekāc ity avayavena vigrahaḥ /
tatra samudāyaḥ samāsārthaḥ /
abhyantaraś ca samudāye 'vayavo bhavati iti sāckasya+eva dvirvacanaṃ bhavati /
evaṃ ca pac ity atra yena+eva acā samudāyaḥ ekāc, tenaa+eva tadavayavo 'cchabdaḥ paśabdaś ca /
tatra pr̥thag avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj eva /
tathā hi sakr̥cchāstrapravr̥ttyā sāvayavaḥ samudāyo 'nugr̥hyate /
papāca ity atra prathamatvaṃ vyapadeśivadbhāvāt /
iyāya, āra ity atra ekāctvam api vyapadeśibhāvād eva /
dviḥprayogaś ca dvirvacanam idam /
āvr̥ttisaṅkhyā hi dve iti vidhīyate /
tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ tasya sthāne vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL