Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ajader dvitiyasya
Previous
-
Next
Click here to show the links to concordance
ajāder dvitīyasya
|| PS_6,1.2 ||
_____START JKv_6,1.2:
prathama-dvirvacana-apavādo 'yam /
ajāder dvitiyasya ekaco dvirvacanam adhikriyate /
ac ādir yasya dhātoḥ tadavayavasya dvitīyasya ekāco dve bhavataḥ /
aṭiṭiṣati /
aśiśiṣati /
aririṣati /
arteḥ smi-pūṅ-r-añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /
tasmin kr̥te guṇe ca raparatve ca dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ prāpnoti /
tatra pratividhānaṃ dvirvacananimitte 'ci iti ucyate /
na ca atra dvirvacananimittamiṭ /
kiṃ tarhi ? kāryī /
na ca kāryī nimittatvena aśrīyate /
tathā hi - kṅinimittayor guṇavr̥ddhyoḥ pratiṣedho vidhīyamānaḥ śayitā ity atra na bhavati, na hi kāryiṇaḥ śīṅo guṇaṃ prati nimittabhāvaḥ iti /
atra kecid ajādeḥ iti karmadhārayāt pañcamīm icchanti /
ac ca asau ādiś ca ity ajādiḥ, tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /
teṣāṃ dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL