Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na ndrā sayogādaya || PS_6,1.3 ||


_____START JKv_6,1.3:

dvitīyasya iti vartate /
dvitīyasya ekāco 'vayavabhūtānāṃ ndrāṇāṃ tadantarbhāvāt prāptaṃ dvirvacanaṃ pratiṣidhyate /
nakāradakārarephā dvitīyaikāco 'vayavabhūtāḥ saṃyogādayo na dvir udyante /
undidiṣati /
aḍḍiḍiṣati /

[#595]

arciciṣati /
ndrāḥ iti kim ? īcikṣiṣate /
saṃyogādayaḥ iti kim ? prāṇiṇiṣati /
aniteḥ (*8,4.19) ubhau sābhyāsasya (*8,4.21) iti ṇatvam /
ajādeḥ ity eva, didrāsati /
kecid ajādeḥ ity api pañcamyantaṃ karmadhārayam anuvartayanti /
tasya prayojanam, indidrīyiṣati iti /
ajāder anantaratvābhāvād dakāro dvir ucyata eva, nakāro na dvir ucyate /
indram icchati iti kyac /
tadantāt indrīyitum icchati iti san /
bakārasya apy ayaṃ pratiṣedho vaktavyaḥ /
ubjijiṣati /
yadā bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /
dakāropadhopadeśe tu na vaktavyaḥ /
batvaṃ tu dakārasya vidhātavyam /
yakāraparasya rephasya pratiṣedho na bhavati iti vaktavyam /
arāryate /
arteḥ aṭyartiśūrṇotīnām upasaṃkhyānam (*7,4.82) iti yaṅ /
tatra yaṅi ca (*7,4.30) iti guṇaḥ, tato dvirvacanam /
īrṣyates tr̥tīyasya dve bhavata iti vaktavyam /
kasya tr̥tīyasya ? kecid āhur vyañjanasya iti /
īrṣyiyiṣati /
apare punaḥ tr̥tīyasya ekācaḥ iti vyācakṣate /
īrṣyiṣiṣati /
kaṇḍvādīnāṃ tr̥tīyasya+eakāco dve bhavata iti vaktvyam /
kaṇḍūyiyiṣati /
asuyiyiṣati /
vā nāmadhātūnāṃ tr̥tīyasya+ekāc dve bhavata iti vaktavyam /
aśvīyiyiṣati /
aśiśvīyiṣati /
apara āha - yathā+iṣṭaṃ nāmadhātuṣv iti vaktavyam /
puputrīyiṣati /
putitrīyiṣati /
putrīyiyiṣati /
puputitrīyiyiṣati /
putrīyiṣiṣati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#596]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL