Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
jaksity-adayah sat
Previous
-
Next
Click here to show the links to concordance
jak
ṣ
ity-ādaya
ḥ
ṣ
a
ṭ
|| PS_6,1.6 ||
_____START JKv_6,1.6:
abhyastam iti vartate /
jakṣa ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā bhavanti /
seyaṃ saptānāṃ dhātūnām abhyastasañjñā vidhīyate /
jakṣa bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā tulye iti yāvat /
jakṣati /
jāgrati /
daridrati /
cakāsati /
śāsati /
dīdhyate, vevyate ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /
dīdhyat iti ca śatari vyatyayena sampādite na abhyastāc chatuḥ (*7,1.78) iti numaḥ pratiṣedhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL