Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
tujadinam dirgho 'bhyasasya
Previous
-
Next
Click here to show the links to concordance
tujādīnā
ṃ
dīrgho 'bhyāsasya
|| PS_6,1.7 ||
_____START JKv_6,1.7:
tujādīnām iti prakāre ādhiśabdaḥ /
kaś ca prakāraḥ ? tujer dīrgho 'bhyāsasya na vihitaḥ, dr̥śyate ca /
ye tathābhūtāḥ te tujādayaḥ, teṣām abhyāsasya dīrghaḥ sādhur bhavati /
tūtujānaḥ /
māmahānaḥ /
anaḍvān dādhāra /
vrataṃ mīmāya /
dādhāra /
sa tūtāva dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe eva dr̥śyate, tato 'nyatra na bhavati /
tutoja śabalān harīn //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL